BPHS Reference

  • Spaṣṭabala Adhyāyaḥ - अथ स्पष्टबलाध्यायः atha spaṣṭabalādhyāyaḥ अथ स्पष्टबलं वक्ष्ये स्थानकालादिसम्भवम्‌। नीचोनां खचरं भार्धाधिक चक्राद्‌ विशोधयेत्‌॥ १॥ atha spaṣṭabalaṁ vakṣye sthānakālādisambhavam | nīconāṁ khacaraṁ bhārdhādhika cakrād viśodhayet || 1|| भागीकृत्य त्रिभिर्भक्तं लब्धमुच्चबलं भवेत्‌। स्वत्रिकोणस्वगेहाधिमित्रमित्रसमारिषु॥ २॥ bhāgīkṛtya tribhirbhaktaṁ labdhamuccabalaṁ bhavet | svatrikoṇasvagehādhimitramitrasamāriṣu || 2|| अधिशत्रुगृहे चापि स्थितानां क्रमशो बलम्‌। भूताब्धयः खाग्निनखास्तिथ्यो दश युगाः कराः॥...
  • Iṣṭa-Kaṣṭa Adhyāyaḥ - अथेष्टकष्टाध्यायः॥ atheṣṭakaṣṭādhyāyaḥ || अथ चेष्टमनिष्टं च ग्रहानां कथयाम्यहम्‌। यद्‌वशाच्च प्रयच्छन्ति शुभाऽशुभदशाफलम्‌॥ १॥ atha ceṣṭamaniṣṭaṁ ca grahānāṁ kathayāmyaham | yadvaśācca prayacchanti śubhā’śubhadaśāphalam || 1|| स्वनीचोनो ग्रह शोध्यः षड्‌भाधिक्ये भमण्डलात्‌। सैको राशिर्भवेदुच्चरश्मिर्द्विघ्नांशसंयुतः॥ २॥ svanīcono graha śodhyaḥ ṣaḍbhādhikye bhamaṇḍalāt | saiko rāśirbhaveduccaraśmirdvighnāṁśasaṁyutaḥ || 2|| चेष्टाकेन्द्राच्च तद्रश्मिं साधयेदुच्चरश्मिवत्‌। चेष्टाकेन्द्रं कुजादीनां पूर्वमुक्तं मया द्विज॥ ३॥...
  • Pada Adhyāyaḥ - अथ पदाध्यायः॥ atha padādhyāyaḥ || कथ्याम्यथा भावानां खेटानां च पदं द्विज। तद्विशेषफलं ज्ञातुं यथोक्तं प्राङ्‌ महर्षिभिः॥ १॥ kathyāmyathā bhāvānāṁ kheṭānāṁ ca padaṁ dvija | tadviśeṣaphalaṁ jñātuṁ yathoktaṁ prāṅ maharṣibhiḥ || 1|| लग्नाद्‌ यावतिथे राशौ तिष्ठेल्लग्नेश्वरः क्रमात्‌। ततस्तावतिथे राशौ लग्नस्य पदमुच्यते॥ २॥ lagnād yāvatithe rāśau tiṣṭhellagneśvaraḥ kramāt | tatastāvatithe rāśau lagnasya...
  • Upapada Adhyāyaḥ - अथोपपदाध्यायः॥ athopapadādhyāyaḥ || अथोपपदमाश्रित्य कथयामि फलं द्विज। युच्छुभत्वे भवेन्नृणां पुत्रदारादिजं सुखम्‌॥ १॥ athopapadamāśritya kathayāmi phalaṁ dvija | yucchubhatve bhavennṛṇāṁ putradārādijaṁ sukham || 1|| तनुभावपदं विप्र प्रधानं पदमुच्यते। तनोरनुचराद्यत्‌ स्यादुपारूढं तदुच्यते॥ २॥ tanubhāvapadaṁ vipra pradhānaṁ padamucyate | tanoranucarādyat syādupārūḍhaṁ taducyate || 2|| तदेवोपपदं नाम तथा गौणपदं स्मृतम्‌। शुभखेटगृहे तस्मिन्‌ शुभग्रहयुतेक्षिते॥ ३॥...
  • Argala Adhyāyaḥ - अथाऽर्गलाध्यायः॥ athā’rgalādhyāyaḥ || भगवान्‌ याऽर्गला प्रोक्ता शुभदा भवताऽधुना। तामहं स्रोतुमिच्छामि सलक्षणफलं मुने॥ १॥ bhagavān yā’rgalā proktā śubhadā bhavatā’dhunā | tāmahaṁ srotumicchāmi salakṣaṇaphalaṁ mune || 1|| मैत्रेय सार्गला नाम यया भावफलं दृढम्‌। स्थिरं खेटफलं च स्यात्‌ साऽधुना कथ्यते मया॥ २॥ maitreya sārgalā nāma yayā bhāvaphalaṁ dṛḍham | sthiraṁ kheṭaphalaṁ ca syāt...
  • Viśeṣa Lagna Adhyāyaḥ - अथ विशेषलग्नाध्यायः॥ atha viśeṣalagnādhyāyaḥ || अथाहं सम्प्रवक्ष्यामि तवाग्रे द्विजसत्तम। भावहोराघटीसंज्ञलग्नानीति पृथक्‌ पृथक्‌॥ १॥ athāhaṁ sampravakṣyāmi tavāgre dvijasattama | bhāvahorāghaṭīsaṁjñalagnānīti pṛthak pṛthak || 1|| सूर्योदयं समारभ्य घटिकानां तु पंचकम्‌। प्रयाति जन्मपर्यन्तं भावलग्नं तदेव हि॥ २॥ sūryodayaṁ samārabhya ghaṭikānāṁ tu paṁcakam | prayāti janmaparyantaṁ bhāvalagnaṁ tadeva hi || 2|| इष्टं घट्यादिकं भक्त्वा...
  • Hanuman flies to Lanka - This first chapter of Sundara Kāṅḍa (Rāmāyana) describes Hanuman’s preparations to cross the ocean in search of Sīta. Mighty Hanuman’s flight over the ocean is described in a glorious detail. Decision to Leap to Lanka After that, Hanumān, the destroyer of foes, desired to travel in the sky where celestials...