Tag: BPHS

0 5

Viśeṣa Lagna Adhyāyaḥ

अथ विशेषलग्नाध्यायः॥ atha viśeṣalagnādhyāyaḥ || अथाहं सम्प्रवक्ष्यामि तवाग्रे द्विजसत्तम। भावहोराघटीसंज्ञलग्नानीति पृथक्‌ पृथक्‌॥ १॥ athāhaṁ sampravakṣyāmi tavāgre dvijasattama | bhāvahorāghaṭīsaṁjñalagnānīti pṛthak pṛthak || 1|| सूर्योदयं समारभ्य घटिकानां तु पंचकम्‌। प्रयाति जन्मपर्यन्तं भावलग्नं तदेव हि॥ २॥ sūryodayaṁ samārabhya ghaṭikānāṁ tu paṁcakam | prayāti janmaparyantaṁ bhāvalagnaṁ tadeva hi || 2|| इष्टं घट्यादिकं भक्त्वा…

Continue Viśeṣa Lagna Adhyāyaḥ
0 5

Argala Adhyāyaḥ

अथाऽर्गलाध्यायः॥ athā’rgalādhyāyaḥ || भगवान्‌ याऽर्गला प्रोक्ता शुभदा भवताऽधुना। तामहं स्रोतुमिच्छामि सलक्षणफलं मुने॥ १॥ bhagavān yā’rgalā proktā śubhadā bhavatā’dhunā | tāmahaṁ srotumicchāmi salakṣaṇaphalaṁ mune || 1|| मैत्रेय सार्गला नाम यया भावफलं दृढम्‌। स्थिरं खेटफलं च स्यात्‌ साऽधुना कथ्यते मया॥ २॥ maitreya sārgalā nāma yayā bhāvaphalaṁ dṛḍham | sthiraṁ kheṭaphalaṁ ca syāt…

Continue Argala Adhyāyaḥ
0 3

Upapada Adhyāyaḥ

अथोपपदाध्यायः॥ athopapadādhyāyaḥ || अथोपपदमाश्रित्य कथयामि फलं द्विज। युच्छुभत्वे भवेन्नृणां पुत्रदारादिजं सुखम्‌॥ १॥ athopapadamāśritya kathayāmi phalaṁ dvija | yucchubhatve bhavennṛṇāṁ putradārādijaṁ sukham || 1|| तनुभावपदं विप्र प्रधानं पदमुच्यते। तनोरनुचराद्यत्‌ स्यादुपारूढं तदुच्यते॥ २॥ tanubhāvapadaṁ vipra pradhānaṁ padamucyate | tanoranucarādyat syādupārūḍhaṁ taducyate || 2|| तदेवोपपदं नाम तथा गौणपदं स्मृतम्‌। शुभखेटगृहे तस्मिन्‌ शुभग्रहयुतेक्षिते॥ ३॥…

Continue Upapada Adhyāyaḥ
0 2

Pada Adhyāyaḥ

अथ पदाध्यायः॥ atha padādhyāyaḥ || कथ्याम्यथा भावानां खेटानां च पदं द्विज। तद्विशेषफलं ज्ञातुं यथोक्तं प्राङ्‌ महर्षिभिः॥ १॥ kathyāmyathā bhāvānāṁ kheṭānāṁ ca padaṁ dvija | tadviśeṣaphalaṁ jñātuṁ yathoktaṁ prāṅ maharṣibhiḥ || 1|| लग्नाद्‌ यावतिथे राशौ तिष्ठेल्लग्नेश्वरः क्रमात्‌। ततस्तावतिथे राशौ लग्नस्य पदमुच्यते॥ २॥ lagnād yāvatithe rāśau tiṣṭhellagneśvaraḥ kramāt | tatastāvatithe rāśau lagnasya…

Continue Pada Adhyāyaḥ
0 8

Iṣṭa-Kaṣṭa Adhyāyaḥ

अथेष्टकष्टाध्यायः॥ atheṣṭakaṣṭādhyāyaḥ || अथ चेष्टमनिष्टं च ग्रहानां कथयाम्यहम्‌। यद्‌वशाच्च प्रयच्छन्ति शुभाऽशुभदशाफलम्‌॥ १॥ atha ceṣṭamaniṣṭaṁ ca grahānāṁ kathayāmyaham | yadvaśācca prayacchanti śubhā’śubhadaśāphalam || 1|| स्वनीचोनो ग्रह शोध्यः षड्‌भाधिक्ये भमण्डलात्‌। सैको राशिर्भवेदुच्चरश्मिर्द्विघ्नांशसंयुतः॥ २॥ svanīcono graha śodhyaḥ ṣaḍbhādhikye bhamaṇḍalāt | saiko rāśirbhaveduccaraśmirdvighnāṁśasaṁyutaḥ || 2|| चेष्टाकेन्द्राच्च तद्रश्मिं साधयेदुच्चरश्मिवत्‌। चेष्टाकेन्द्रं कुजादीनां पूर्वमुक्तं मया द्विज॥ ३॥…

Continue Iṣṭa-Kaṣṭa Adhyāyaḥ